The best Side of bhairav kavach

Wiki Article

  

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

 

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

ॐ हृीं पाधौ महाकालः click here पातु वीरा सनो ह्रुधि

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥



बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।



ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page